Declension table of suśobhita

Deva

NeuterSingularDualPlural
Nominativesuśobhitam suśobhite suśobhitāni
Vocativesuśobhita suśobhite suśobhitāni
Accusativesuśobhitam suśobhite suśobhitāni
Instrumentalsuśobhitena suśobhitābhyām suśobhitaiḥ
Dativesuśobhitāya suśobhitābhyām suśobhitebhyaḥ
Ablativesuśobhitāt suśobhitābhyām suśobhitebhyaḥ
Genitivesuśobhitasya suśobhitayoḥ suśobhitānām
Locativesuśobhite suśobhitayoḥ suśobhiteṣu

Compound suśobhita -

Adverb -suśobhitam -suśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria