Declension table of ?suśobhanā

Deva

FeminineSingularDualPlural
Nominativesuśobhanā suśobhane suśobhanāḥ
Vocativesuśobhane suśobhane suśobhanāḥ
Accusativesuśobhanām suśobhane suśobhanāḥ
Instrumentalsuśobhanayā suśobhanābhyām suśobhanābhiḥ
Dativesuśobhanāyai suśobhanābhyām suśobhanābhyaḥ
Ablativesuśobhanāyāḥ suśobhanābhyām suśobhanābhyaḥ
Genitivesuśobhanāyāḥ suśobhanayoḥ suśobhanānām
Locativesuśobhanāyām suśobhanayoḥ suśobhanāsu

Adverb -suśobhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria