Declension table of ?suśoṇa

Deva

NeuterSingularDualPlural
Nominativesuśoṇam suśoṇe suśoṇāni
Vocativesuśoṇa suśoṇe suśoṇāni
Accusativesuśoṇam suśoṇe suśoṇāni
Instrumentalsuśoṇena suśoṇābhyām suśoṇaiḥ
Dativesuśoṇāya suśoṇābhyām suśoṇebhyaḥ
Ablativesuśoṇāt suśoṇābhyām suśoṇebhyaḥ
Genitivesuśoṇasya suśoṇayoḥ suśoṇānām
Locativesuśoṇe suśoṇayoḥ suśoṇeṣu

Compound suśoṇa -

Adverb -suśoṇam -suśoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria