Declension table of ?suśliṣṭasandhitā

Deva

FeminineSingularDualPlural
Nominativesuśliṣṭasandhitā suśliṣṭasandhite suśliṣṭasandhitāḥ
Vocativesuśliṣṭasandhite suśliṣṭasandhite suśliṣṭasandhitāḥ
Accusativesuśliṣṭasandhitām suśliṣṭasandhite suśliṣṭasandhitāḥ
Instrumentalsuśliṣṭasandhitayā suśliṣṭasandhitābhyām suśliṣṭasandhitābhiḥ
Dativesuśliṣṭasandhitāyai suśliṣṭasandhitābhyām suśliṣṭasandhitābhyaḥ
Ablativesuśliṣṭasandhitāyāḥ suśliṣṭasandhitābhyām suśliṣṭasandhitābhyaḥ
Genitivesuśliṣṭasandhitāyāḥ suśliṣṭasandhitayoḥ suśliṣṭasandhitānām
Locativesuśliṣṭasandhitāyām suśliṣṭasandhitayoḥ suśliṣṭasandhitāsu

Adverb -suśliṣṭasandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria