Declension table of ?suśliṣṭā

Deva

FeminineSingularDualPlural
Nominativesuśliṣṭā suśliṣṭe suśliṣṭāḥ
Vocativesuśliṣṭe suśliṣṭe suśliṣṭāḥ
Accusativesuśliṣṭām suśliṣṭe suśliṣṭāḥ
Instrumentalsuśliṣṭayā suśliṣṭābhyām suśliṣṭābhiḥ
Dativesuśliṣṭāyai suśliṣṭābhyām suśliṣṭābhyaḥ
Ablativesuśliṣṭāyāḥ suśliṣṭābhyām suśliṣṭābhyaḥ
Genitivesuśliṣṭāyāḥ suśliṣṭayoḥ suśliṣṭānām
Locativesuśliṣṭāyām suśliṣṭayoḥ suśliṣṭāsu

Adverb -suśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria