Declension table of suśliṣṭa

Deva

NeuterSingularDualPlural
Nominativesuśliṣṭam suśliṣṭe suśliṣṭāni
Vocativesuśliṣṭa suśliṣṭe suśliṣṭāni
Accusativesuśliṣṭam suśliṣṭe suśliṣṭāni
Instrumentalsuśliṣṭena suśliṣṭābhyām suśliṣṭaiḥ
Dativesuśliṣṭāya suśliṣṭābhyām suśliṣṭebhyaḥ
Ablativesuśliṣṭāt suśliṣṭābhyām suśliṣṭebhyaḥ
Genitivesuśliṣṭasya suśliṣṭayoḥ suśliṣṭānām
Locativesuśliṣṭe suśliṣṭayoḥ suśliṣṭeṣu

Compound suśliṣṭa -

Adverb -suśliṣṭam -suśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria