Declension table of suślakṣṇa

Deva

NeuterSingularDualPlural
Nominativesuślakṣṇam suślakṣṇe suślakṣṇāni
Vocativesuślakṣṇa suślakṣṇe suślakṣṇāni
Accusativesuślakṣṇam suślakṣṇe suślakṣṇāni
Instrumentalsuślakṣṇena suślakṣṇābhyām suślakṣṇaiḥ
Dativesuślakṣṇāya suślakṣṇābhyām suślakṣṇebhyaḥ
Ablativesuślakṣṇāt suślakṣṇābhyām suślakṣṇebhyaḥ
Genitivesuślakṣṇasya suślakṣṇayoḥ suślakṣṇānām
Locativesuślakṣṇe suślakṣṇayoḥ suślakṣṇeṣu

Compound suślakṣṇa -

Adverb -suślakṣṇam -suślakṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria