Declension table of ?suśilpa

Deva

MasculineSingularDualPlural
Nominativesuśilpaḥ suśilpau suśilpāḥ
Vocativesuśilpa suśilpau suśilpāḥ
Accusativesuśilpam suśilpau suśilpān
Instrumentalsuśilpena suśilpābhyām suśilpaiḥ suśilpebhiḥ
Dativesuśilpāya suśilpābhyām suśilpebhyaḥ
Ablativesuśilpāt suśilpābhyām suśilpebhyaḥ
Genitivesuśilpasya suśilpayoḥ suśilpānām
Locativesuśilpe suśilpayoḥ suśilpeṣu

Compound suśilpa -

Adverb -suśilpam -suśilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria