Declension table of ?suśīlatva

Deva

NeuterSingularDualPlural
Nominativesuśīlatvam suśīlatve suśīlatvāni
Vocativesuśīlatva suśīlatve suśīlatvāni
Accusativesuśīlatvam suśīlatve suśīlatvāni
Instrumentalsuśīlatvena suśīlatvābhyām suśīlatvaiḥ
Dativesuśīlatvāya suśīlatvābhyām suśīlatvebhyaḥ
Ablativesuśīlatvāt suśīlatvābhyām suśīlatvebhyaḥ
Genitivesuśīlatvasya suśīlatvayoḥ suśīlatvānām
Locativesuśīlatve suśīlatvayoḥ suśīlatveṣu

Compound suśīlatva -

Adverb -suśīlatvam -suśīlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria