Declension table of ?suśīlatā

Deva

FeminineSingularDualPlural
Nominativesuśīlatā suśīlate suśīlatāḥ
Vocativesuśīlate suśīlate suśīlatāḥ
Accusativesuśīlatām suśīlate suśīlatāḥ
Instrumentalsuśīlatayā suśīlatābhyām suśīlatābhiḥ
Dativesuśīlatāyai suśīlatābhyām suśīlatābhyaḥ
Ablativesuśīlatāyāḥ suśīlatābhyām suśīlatābhyaḥ
Genitivesuśīlatāyāḥ suśīlatayoḥ suśīlatānām
Locativesuśīlatāyām suśīlatayoḥ suśīlatāsu

Adverb -suśīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria