Declension table of ?suśīlaguṇavat

Deva

MasculineSingularDualPlural
Nominativesuśīlaguṇavān suśīlaguṇavantau suśīlaguṇavantaḥ
Vocativesuśīlaguṇavan suśīlaguṇavantau suśīlaguṇavantaḥ
Accusativesuśīlaguṇavantam suśīlaguṇavantau suśīlaguṇavataḥ
Instrumentalsuśīlaguṇavatā suśīlaguṇavadbhyām suśīlaguṇavadbhiḥ
Dativesuśīlaguṇavate suśīlaguṇavadbhyām suśīlaguṇavadbhyaḥ
Ablativesuśīlaguṇavataḥ suśīlaguṇavadbhyām suśīlaguṇavadbhyaḥ
Genitivesuśīlaguṇavataḥ suśīlaguṇavatoḥ suśīlaguṇavatām
Locativesuśīlaguṇavati suśīlaguṇavatoḥ suśīlaguṇavatsu

Compound suśīlaguṇavat -

Adverb -suśīlaguṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria