Declension table of ?suśīghraga

Deva

MasculineSingularDualPlural
Nominativesuśīghragaḥ suśīghragau suśīghragāḥ
Vocativesuśīghraga suśīghragau suśīghragāḥ
Accusativesuśīghragam suśīghragau suśīghragān
Instrumentalsuśīghrageṇa suśīghragābhyām suśīghragaiḥ suśīghragebhiḥ
Dativesuśīghragāya suśīghragābhyām suśīghragebhyaḥ
Ablativesuśīghragāt suśīghragābhyām suśīghragebhyaḥ
Genitivesuśīghragasya suśīghragayoḥ suśīghragāṇām
Locativesuśīghrage suśīghragayoḥ suśīghrageṣu

Compound suśīghraga -

Adverb -suśīghragam -suśīghragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria