Declension table of ?suśiṣṭi

Deva

FeminineSingularDualPlural
Nominativesuśiṣṭiḥ suśiṣṭī suśiṣṭayaḥ
Vocativesuśiṣṭe suśiṣṭī suśiṣṭayaḥ
Accusativesuśiṣṭim suśiṣṭī suśiṣṭīḥ
Instrumentalsuśiṣṭyā suśiṣṭibhyām suśiṣṭibhiḥ
Dativesuśiṣṭyai suśiṣṭaye suśiṣṭibhyām suśiṣṭibhyaḥ
Ablativesuśiṣṭyāḥ suśiṣṭeḥ suśiṣṭibhyām suśiṣṭibhyaḥ
Genitivesuśiṣṭyāḥ suśiṣṭeḥ suśiṣṭyoḥ suśiṣṭīnām
Locativesuśiṣṭyām suśiṣṭau suśiṣṭyoḥ suśiṣṭiṣu

Compound suśiṣṭi -

Adverb -suśiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria