Declension table of ?suśevya

Deva

MasculineSingularDualPlural
Nominativesuśevyaḥ suśevyau suśevyāḥ
Vocativesuśevya suśevyau suśevyāḥ
Accusativesuśevyam suśevyau suśevyān
Instrumentalsuśevyena suśevyābhyām suśevyaiḥ suśevyebhiḥ
Dativesuśevyāya suśevyābhyām suśevyebhyaḥ
Ablativesuśevyāt suśevyābhyām suśevyebhyaḥ
Genitivesuśevyasya suśevyayoḥ suśevyānām
Locativesuśevye suśevyayoḥ suśevyeṣu

Compound suśevya -

Adverb -suśevyam -suśevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria