Declension table of ?suśeva

Deva

NeuterSingularDualPlural
Nominativesuśevam suśeve suśevāni
Vocativesuśeva suśeve suśevāni
Accusativesuśevam suśeve suśevāni
Instrumentalsuśevena suśevābhyām suśevaiḥ
Dativesuśevāya suśevābhyām suśevebhyaḥ
Ablativesuśevāt suśevābhyām suśevebhyaḥ
Genitivesuśevasya suśevayoḥ suśevānām
Locativesuśeve suśevayoḥ suśeveṣu

Compound suśeva -

Adverb -suśevam -suśevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria