Declension table of ?suśara

Deva

NeuterSingularDualPlural
Nominativesuśaram suśare suśarāṇi
Vocativesuśara suśare suśarāṇi
Accusativesuśaram suśare suśarāṇi
Instrumentalsuśareṇa suśarābhyām suśaraiḥ
Dativesuśarāya suśarābhyām suśarebhyaḥ
Ablativesuśarāt suśarābhyām suśarebhyaḥ
Genitivesuśarasya suśarayoḥ suśarāṇām
Locativesuśare suśarayoḥ suśareṣu

Compound suśara -

Adverb -suśaram -suśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria