सुबन्तावली ?सुशरणा

Roma

स्त्रीएकद्विबहु
प्रथमासुशरणा सुशरणे सुशरणाः
सम्बोधनम्सुशरणे सुशरणे सुशरणाः
द्वितीयासुशरणाम् सुशरणे सुशरणाः
तृतीयासुशरणया सुशरणाभ्याम् सुशरणाभिः
चतुर्थीसुशरणायै सुशरणाभ्याम् सुशरणाभ्यः
पञ्चमीसुशरणायाः सुशरणाभ्याम् सुशरणाभ्यः
षष्ठीसुशरणायाः सुशरणयोः सुशरणानाम्
सप्तमीसुशरणायाम् सुशरणयोः सुशरणासु

अव्यय ॰सुशरणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria