Declension table of ?suśakti

Deva

MasculineSingularDualPlural
Nominativesuśaktiḥ suśaktī suśaktayaḥ
Vocativesuśakte suśaktī suśaktayaḥ
Accusativesuśaktim suśaktī suśaktīn
Instrumentalsuśaktinā suśaktibhyām suśaktibhiḥ
Dativesuśaktaye suśaktibhyām suśaktibhyaḥ
Ablativesuśakteḥ suśaktibhyām suśaktibhyaḥ
Genitivesuśakteḥ suśaktyoḥ suśaktīnām
Locativesuśaktau suśaktyoḥ suśaktiṣu

Compound suśakti -

Adverb -suśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria