Declension table of ?suśaka

Deva

MasculineSingularDualPlural
Nominativesuśakaḥ suśakau suśakāḥ
Vocativesuśaka suśakau suśakāḥ
Accusativesuśakam suśakau suśakān
Instrumentalsuśakena suśakābhyām suśakaiḥ suśakebhiḥ
Dativesuśakāya suśakābhyām suśakebhyaḥ
Ablativesuśakāt suśakābhyām suśakebhyaḥ
Genitivesuśakasya suśakayoḥ suśakānām
Locativesuśake suśakayoḥ suśakeṣu

Compound suśaka -

Adverb -suśakam -suśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria