Declension table of ?suśāsana

Deva

NeuterSingularDualPlural
Nominativesuśāsanam suśāsane suśāsanāni
Vocativesuśāsana suśāsane suśāsanāni
Accusativesuśāsanam suśāsane suśāsanāni
Instrumentalsuśāsanena suśāsanābhyām suśāsanaiḥ
Dativesuśāsanāya suśāsanābhyām suśāsanebhyaḥ
Ablativesuśāsanāt suśāsanābhyām suśāsanebhyaḥ
Genitivesuśāsanasya suśāsanayoḥ suśāsanānām
Locativesuśāsane suśāsanayoḥ suśāsaneṣu

Compound suśāsana -

Adverb -suśāsanam -suśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria