Declension table of suśānti

Deva

MasculineSingularDualPlural
Nominativesuśāntiḥ suśāntī suśāntayaḥ
Vocativesuśānte suśāntī suśāntayaḥ
Accusativesuśāntim suśāntī suśāntīn
Instrumentalsuśāntinā suśāntibhyām suśāntibhiḥ
Dativesuśāntaye suśāntibhyām suśāntibhyaḥ
Ablativesuśānteḥ suśāntibhyām suśāntibhyaḥ
Genitivesuśānteḥ suśāntyoḥ suśāntīnām
Locativesuśāntau suśāntyoḥ suśāntiṣu

Compound suśānti -

Adverb -suśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria