Declension table of suśānti

Deva

FeminineSingularDualPlural
Nominativesuśāntiḥ suśāntī suśāntayaḥ
Vocativesuśānte suśāntī suśāntayaḥ
Accusativesuśāntim suśāntī suśāntīḥ
Instrumentalsuśāntyā suśāntibhyām suśāntibhiḥ
Dativesuśāntyai suśāntaye suśāntibhyām suśāntibhyaḥ
Ablativesuśāntyāḥ suśānteḥ suśāntibhyām suśāntibhyaḥ
Genitivesuśāntyāḥ suśānteḥ suśāntyoḥ suśāntīnām
Locativesuśāntyām suśāntau suśāntyoḥ suśāntiṣu

Compound suśānti -

Adverb -suśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria