Declension table of ?suśāntā

Deva

FeminineSingularDualPlural
Nominativesuśāntā suśānte suśāntāḥ
Vocativesuśānte suśānte suśāntāḥ
Accusativesuśāntām suśānte suśāntāḥ
Instrumentalsuśāntayā suśāntābhyām suśāntābhiḥ
Dativesuśāntāyai suśāntābhyām suśāntābhyaḥ
Ablativesuśāntāyāḥ suśāntābhyām suśāntābhyaḥ
Genitivesuśāntāyāḥ suśāntayoḥ suśāntānām
Locativesuśāntāyām suśāntayoḥ suśāntāsu

Adverb -suśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria