सुबन्तावली ?सुशाकक

Roma

नपुंसकम्एकद्विबहु
प्रथमासुशाककम् सुशाकके सुशाककानि
सम्बोधनम्सुशाकक सुशाकके सुशाककानि
द्वितीयासुशाककम् सुशाकके सुशाककानि
तृतीयासुशाककेन सुशाककाभ्याम् सुशाककैः
चतुर्थीसुशाककाय सुशाककाभ्याम् सुशाककेभ्यः
पञ्चमीसुशाककात् सुशाककाभ्याम् सुशाककेभ्यः
षष्ठीसुशाककस्य सुशाककयोः सुशाककानाम्
सप्तमीसुशाकके सुशाककयोः सुशाककेषु

समास सुशाकक

अव्यय ॰सुशाककम् ॰सुशाककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria