Declension table of ?suśṛṅgāra

Deva

NeuterSingularDualPlural
Nominativesuśṛṅgāram suśṛṅgāre suśṛṅgārāṇi
Vocativesuśṛṅgāra suśṛṅgāre suśṛṅgārāṇi
Accusativesuśṛṅgāram suśṛṅgāre suśṛṅgārāṇi
Instrumentalsuśṛṅgāreṇa suśṛṅgārābhyām suśṛṅgāraiḥ
Dativesuśṛṅgārāya suśṛṅgārābhyām suśṛṅgārebhyaḥ
Ablativesuśṛṅgārāt suśṛṅgārābhyām suśṛṅgārebhyaḥ
Genitivesuśṛṅgārasya suśṛṅgārayoḥ suśṛṅgārāṇām
Locativesuśṛṅgāre suśṛṅgārayoḥ suśṛṅgāreṣu

Compound suśṛṅgāra -

Adverb -suśṛṅgāram -suśṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria