Declension table of ?suśṛṅga

Deva

NeuterSingularDualPlural
Nominativesuśṛṅgam suśṛṅge suśṛṅgāṇi
Vocativesuśṛṅga suśṛṅge suśṛṅgāṇi
Accusativesuśṛṅgam suśṛṅge suśṛṅgāṇi
Instrumentalsuśṛṅgeṇa suśṛṅgābhyām suśṛṅgaiḥ
Dativesuśṛṅgāya suśṛṅgābhyām suśṛṅgebhyaḥ
Ablativesuśṛṅgāt suśṛṅgābhyām suśṛṅgebhyaḥ
Genitivesuśṛṅgasya suśṛṅgayoḥ suśṛṅgāṇām
Locativesuśṛṅge suśṛṅgayoḥ suśṛṅgeṣu

Compound suśṛṅga -

Adverb -suśṛṅgam -suśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria