Declension table of ?suśṛṅga

Deva

MasculineSingularDualPlural
Nominativesuśṛṅgaḥ suśṛṅgau suśṛṅgāḥ
Vocativesuśṛṅga suśṛṅgau suśṛṅgāḥ
Accusativesuśṛṅgam suśṛṅgau suśṛṅgān
Instrumentalsuśṛṅgeṇa suśṛṅgābhyām suśṛṅgaiḥ suśṛṅgebhiḥ
Dativesuśṛṅgāya suśṛṅgābhyām suśṛṅgebhyaḥ
Ablativesuśṛṅgāt suśṛṅgābhyām suśṛṅgebhyaḥ
Genitivesuśṛṅgasya suśṛṅgayoḥ suśṛṅgāṇām
Locativesuśṛṅge suśṛṅgayoḥ suśṛṅgeṣu

Compound suśṛṅga -

Adverb -suśṛṅgam -suśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria