सुबन्तावली ?सुय्याभिधान

Roma

पुमान्एकद्विबहु
प्रथमासुय्याभिधानः सुय्याभिधानौ सुय्याभिधानाः
सम्बोधनम्सुय्याभिधान सुय्याभिधानौ सुय्याभिधानाः
द्वितीयासुय्याभिधानम् सुय्याभिधानौ सुय्याभिधानान्
तृतीयासुय्याभिधानेन सुय्याभिधानाभ्याम् सुय्याभिधानैः सुय्याभिधानेभिः
चतुर्थीसुय्याभिधानाय सुय्याभिधानाभ्याम् सुय्याभिधानेभ्यः
पञ्चमीसुय्याभिधानात् सुय्याभिधानाभ्याम् सुय्याभिधानेभ्यः
षष्ठीसुय्याभिधानस्य सुय्याभिधानयोः सुय्याभिधानानाम्
सप्तमीसुय्याभिधाने सुय्याभिधानयोः सुय्याभिधानेषु

समास सुय्याभिधान

अव्यय ॰सुय्याभिधानम् ॰सुय्याभिधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria