सुबन्तावली ?सुयवसु

Roma

पुमान्एकद्विबहु
प्रथमासुयवसुः सुयवसू सुयवसवः
सम्बोधनम्सुयवसो सुयवसू सुयवसवः
द्वितीयासुयवसुम् सुयवसू सुयवसून्
तृतीयासुयवसुना सुयवसुभ्याम् सुयवसुभिः
चतुर्थीसुयवसवे सुयवसुभ्याम् सुयवसुभ्यः
पञ्चमीसुयवसोः सुयवसुभ्याम् सुयवसुभ्यः
षष्ठीसुयवसोः सुयवस्वोः सुयवसूनाम्
सप्तमीसुयवसौ सुयवस्वोः सुयवसुषु

समास सुयवसु

अव्यय ॰सुयवसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria