सुबन्तावली ?सुयवस

Roma

पुमान्एकद्विबहु
प्रथमासुयवसः सुयवसौ सुयवसाः
सम्बोधनम्सुयवस सुयवसौ सुयवसाः
द्वितीयासुयवसम् सुयवसौ सुयवसान्
तृतीयासुयवसेन सुयवसाभ्याम् सुयवसैः सुयवसेभिः
चतुर्थीसुयवसाय सुयवसाभ्याम् सुयवसेभ्यः
पञ्चमीसुयवसात् सुयवसाभ्याम् सुयवसेभ्यः
षष्ठीसुयवसस्य सुयवसयोः सुयवसानाम्
सप्तमीसुयवसे सुयवसयोः सुयवसेषु

समास सुयवस

अव्यय ॰सुयवसम् ॰सुयवसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria