Declension table of ?suyata

Deva

MasculineSingularDualPlural
Nominativesuyataḥ suyatau suyatāḥ
Vocativesuyata suyatau suyatāḥ
Accusativesuyatam suyatau suyatān
Instrumentalsuyatena suyatābhyām suyataiḥ suyatebhiḥ
Dativesuyatāya suyatābhyām suyatebhyaḥ
Ablativesuyatāt suyatābhyām suyatebhyaḥ
Genitivesuyatasya suyatayoḥ suyatānām
Locativesuyate suyatayoḥ suyateṣu

Compound suyata -

Adverb -suyatam -suyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria