सुबन्तावली ?सुव्रतस्वर

Roma

पुमान्एकद्विबहु
प्रथमासुव्रतस्वरः सुव्रतस्वरौ सुव्रतस्वराः
सम्बोधनम्सुव्रतस्वर सुव्रतस्वरौ सुव्रतस्वराः
द्वितीयासुव्रतस्वरम् सुव्रतस्वरौ सुव्रतस्वरान्
तृतीयासुव्रतस्वरेण सुव्रतस्वराभ्याम् सुव्रतस्वरैः सुव्रतस्वरेभिः
चतुर्थीसुव्रतस्वराय सुव्रतस्वराभ्याम् सुव्रतस्वरेभ्यः
पञ्चमीसुव्रतस्वरात् सुव्रतस्वराभ्याम् सुव्रतस्वरेभ्यः
षष्ठीसुव्रतस्वरस्य सुव्रतस्वरयोः सुव्रतस्वराणाम्
सप्तमीसुव्रतस्वरे सुव्रतस्वरयोः सुव्रतस्वरेषु

समास सुव्रतस्वर

अव्यय ॰सुव्रतस्वरम् ॰सुव्रतस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria