Declension table of ?suviśvastā

Deva

FeminineSingularDualPlural
Nominativesuviśvastā suviśvaste suviśvastāḥ
Vocativesuviśvaste suviśvaste suviśvastāḥ
Accusativesuviśvastām suviśvaste suviśvastāḥ
Instrumentalsuviśvastayā suviśvastābhyām suviśvastābhiḥ
Dativesuviśvastāyai suviśvastābhyām suviśvastābhyaḥ
Ablativesuviśvastāyāḥ suviśvastābhyām suviśvastābhyaḥ
Genitivesuviśvastāyāḥ suviśvastayoḥ suviśvastānām
Locativesuviśvastāyām suviśvastayoḥ suviśvastāsu

Adverb -suviśvastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria