Declension table of ?suviśodhaka

Deva

MasculineSingularDualPlural
Nominativesuviśodhakaḥ suviśodhakau suviśodhakāḥ
Vocativesuviśodhaka suviśodhakau suviśodhakāḥ
Accusativesuviśodhakam suviśodhakau suviśodhakān
Instrumentalsuviśodhakena suviśodhakābhyām suviśodhakaiḥ suviśodhakebhiḥ
Dativesuviśodhakāya suviśodhakābhyām suviśodhakebhyaḥ
Ablativesuviśodhakāt suviśodhakābhyām suviśodhakebhyaḥ
Genitivesuviśodhakasya suviśodhakayoḥ suviśodhakānām
Locativesuviśodhake suviśodhakayoḥ suviśodhakeṣu

Compound suviśodhaka -

Adverb -suviśodhakam -suviśodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria