Declension table of ?suvitta

Deva

MasculineSingularDualPlural
Nominativesuvittaḥ suvittau suvittāḥ
Vocativesuvitta suvittau suvittāḥ
Accusativesuvittam suvittau suvittān
Instrumentalsuvittena suvittābhyām suvittaiḥ suvittebhiḥ
Dativesuvittāya suvittābhyām suvittebhyaḥ
Ablativesuvittāt suvittābhyām suvittebhyaḥ
Genitivesuvittasya suvittayoḥ suvittānām
Locativesuvitte suvittayoḥ suvitteṣu

Compound suvitta -

Adverb -suvittam -suvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria