Declension table of ?suvitata

Deva

MasculineSingularDualPlural
Nominativesuvitataḥ suvitatau suvitatāḥ
Vocativesuvitata suvitatau suvitatāḥ
Accusativesuvitatam suvitatau suvitatān
Instrumentalsuvitatena suvitatābhyām suvitataiḥ suvitatebhiḥ
Dativesuvitatāya suvitatābhyām suvitatebhyaḥ
Ablativesuvitatāt suvitatābhyām suvitatebhyaḥ
Genitivesuvitatasya suvitatayoḥ suvitatānām
Locativesuvitate suvitatayoḥ suvitateṣu

Compound suvitata -

Adverb -suvitatam -suvitatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria