Declension table of ?suvinyasta

Deva

MasculineSingularDualPlural
Nominativesuvinyastaḥ suvinyastau suvinyastāḥ
Vocativesuvinyasta suvinyastau suvinyastāḥ
Accusativesuvinyastam suvinyastau suvinyastān
Instrumentalsuvinyastena suvinyastābhyām suvinyastaiḥ suvinyastebhiḥ
Dativesuvinyastāya suvinyastābhyām suvinyastebhyaḥ
Ablativesuvinyastāt suvinyastābhyām suvinyastebhyaḥ
Genitivesuvinyastasya suvinyastayoḥ suvinyastānām
Locativesuvinyaste suvinyastayoḥ suvinyasteṣu

Compound suvinyasta -

Adverb -suvinyastam -suvinyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria