Declension table of ?suvinīta

Deva

NeuterSingularDualPlural
Nominativesuvinītam suvinīte suvinītāni
Vocativesuvinīta suvinīte suvinītāni
Accusativesuvinītam suvinīte suvinītāni
Instrumentalsuvinītena suvinītābhyām suvinītaiḥ
Dativesuvinītāya suvinītābhyām suvinītebhyaḥ
Ablativesuvinītāt suvinītābhyām suvinītebhyaḥ
Genitivesuvinītasya suvinītayoḥ suvinītānām
Locativesuvinīte suvinītayoḥ suvinīteṣu

Compound suvinīta -

Adverb -suvinītam -suvinītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria