Declension table of suvikrama

Deva

MasculineSingularDualPlural
Nominativesuvikramaḥ suvikramau suvikramāḥ
Vocativesuvikrama suvikramau suvikramāḥ
Accusativesuvikramam suvikramau suvikramān
Instrumentalsuvikrameṇa suvikramābhyām suvikramaiḥ suvikramebhiḥ
Dativesuvikramāya suvikramābhyām suvikramebhyaḥ
Ablativesuvikramāt suvikramābhyām suvikramebhyaḥ
Genitivesuvikramasya suvikramayoḥ suvikramāṇām
Locativesuvikrame suvikramayoḥ suvikrameṣu

Compound suvikrama -

Adverb -suvikramam -suvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria