सुबन्तावली ?सुविक्रान्तविक्रमिन्

Roma

पुमान्एकद्विबहु
प्रथमासुविक्रान्तविक्रमी सुविक्रान्तविक्रमिणौ सुविक्रान्तविक्रमिणः
सम्बोधनम्सुविक्रान्तविक्रमिन् सुविक्रान्तविक्रमिणौ सुविक्रान्तविक्रमिणः
द्वितीयासुविक्रान्तविक्रमिणम् सुविक्रान्तविक्रमिणौ सुविक्रान्तविक्रमिणः
तृतीयासुविक्रान्तविक्रमिणा सुविक्रान्तविक्रमिभ्याम् सुविक्रान्तविक्रमिभिः
चतुर्थीसुविक्रान्तविक्रमिणे सुविक्रान्तविक्रमिभ्याम् सुविक्रान्तविक्रमिभ्यः
पञ्चमीसुविक्रान्तविक्रमिणः सुविक्रान्तविक्रमिभ्याम् सुविक्रान्तविक्रमिभ्यः
षष्ठीसुविक्रान्तविक्रमिणः सुविक्रान्तविक्रमिणोः सुविक्रान्तविक्रमिणाम्
सप्तमीसुविक्रान्तविक्रमिणि सुविक्रान्तविक्रमिणोः सुविक्रान्तविक्रमिषु

समास सुविक्रान्तविक्रमि

अव्यय ॰सुविक्रान्तविक्रमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria