Declension table of suvikrānta

Deva

NeuterSingularDualPlural
Nominativesuvikrāntam suvikrānte suvikrāntāni
Vocativesuvikrānta suvikrānte suvikrāntāni
Accusativesuvikrāntam suvikrānte suvikrāntāni
Instrumentalsuvikrāntena suvikrāntābhyām suvikrāntaiḥ
Dativesuvikrāntāya suvikrāntābhyām suvikrāntebhyaḥ
Ablativesuvikrāntāt suvikrāntābhyām suvikrāntebhyaḥ
Genitivesuvikrāntasya suvikrāntayoḥ suvikrāntānām
Locativesuvikrānte suvikrāntayoḥ suvikrānteṣu

Compound suvikrānta -

Adverb -suvikrāntam -suvikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria