सुबन्तावली सुविक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमासुविक्रान्तः सुविक्रान्तौ सुविक्रान्ताः
सम्बोधनम्सुविक्रान्त सुविक्रान्तौ सुविक्रान्ताः
द्वितीयासुविक्रान्तम् सुविक्रान्तौ सुविक्रान्तान्
तृतीयासुविक्रान्तेन सुविक्रान्ताभ्याम् सुविक्रान्तैः सुविक्रान्तेभिः
चतुर्थीसुविक्रान्ताय सुविक्रान्ताभ्याम् सुविक्रान्तेभ्यः
पञ्चमीसुविक्रान्तात् सुविक्रान्ताभ्याम् सुविक्रान्तेभ्यः
षष्ठीसुविक्रान्तस्य सुविक्रान्तयोः सुविक्रान्तानाम्
सप्तमीसुविक्रान्ते सुविक्रान्तयोः सुविक्रान्तेषु

समास सुविक्रान्त

अव्यय ॰सुविक्रान्तम् ॰सुविक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria