Declension table of ?suvihitaprayogatā

Deva

FeminineSingularDualPlural
Nominativesuvihitaprayogatā suvihitaprayogate suvihitaprayogatāḥ
Vocativesuvihitaprayogate suvihitaprayogate suvihitaprayogatāḥ
Accusativesuvihitaprayogatām suvihitaprayogate suvihitaprayogatāḥ
Instrumentalsuvihitaprayogatayā suvihitaprayogatābhyām suvihitaprayogatābhiḥ
Dativesuvihitaprayogatāyai suvihitaprayogatābhyām suvihitaprayogatābhyaḥ
Ablativesuvihitaprayogatāyāḥ suvihitaprayogatābhyām suvihitaprayogatābhyaḥ
Genitivesuvihitaprayogatāyāḥ suvihitaprayogatayoḥ suvihitaprayogatānām
Locativesuvihitaprayogatāyām suvihitaprayogatayoḥ suvihitaprayogatāsu

Adverb -suvihitaprayogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria