Declension table of suvidita

Deva

MasculineSingularDualPlural
Nominativesuviditaḥ suviditau suviditāḥ
Vocativesuvidita suviditau suviditāḥ
Accusativesuviditam suviditau suviditān
Instrumentalsuviditena suviditābhyām suviditaiḥ suviditebhiḥ
Dativesuviditāya suviditābhyām suviditebhyaḥ
Ablativesuviditāt suviditābhyām suviditebhyaḥ
Genitivesuviditasya suviditayoḥ suviditānām
Locativesuvidite suviditayoḥ suviditeṣu

Compound suvidita -

Adverb -suviditam -suviditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria