Declension table of suvidhinātha

Deva

MasculineSingularDualPlural
Nominativesuvidhināthaḥ suvidhināthau suvidhināthāḥ
Vocativesuvidhinātha suvidhināthau suvidhināthāḥ
Accusativesuvidhinātham suvidhināthau suvidhināthān
Instrumentalsuvidhināthena suvidhināthābhyām suvidhināthaiḥ suvidhināthebhiḥ
Dativesuvidhināthāya suvidhināthābhyām suvidhināthebhyaḥ
Ablativesuvidhināthāt suvidhināthābhyām suvidhināthebhyaḥ
Genitivesuvidhināthasya suvidhināthayoḥ suvidhināthānām
Locativesuvidhināthe suvidhināthayoḥ suvidhinātheṣu

Compound suvidhinātha -

Adverb -suvidhinātham -suvidhināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria