Declension table of suvida

Deva

MasculineSingularDualPlural
Nominativesuvidaḥ suvidau suvidāḥ
Vocativesuvida suvidau suvidāḥ
Accusativesuvidam suvidau suvidān
Instrumentalsuvidena suvidābhyām suvidaiḥ suvidebhiḥ
Dativesuvidāya suvidābhyām suvidebhyaḥ
Ablativesuvidāt suvidābhyām suvidebhyaḥ
Genitivesuvidasya suvidayoḥ suvidānām
Locativesuvide suvidayoḥ suvideṣu

Compound suvida -

Adverb -suvidam -suvidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria