सुबन्तावली ?सुविचार्यकारिन्

Roma

पुमान्एकद्विबहु
प्रथमासुविचार्यकारी सुविचार्यकारिणौ सुविचार्यकारिणः
सम्बोधनम्सुविचार्यकारिन् सुविचार्यकारिणौ सुविचार्यकारिणः
द्वितीयासुविचार्यकारिणम् सुविचार्यकारिणौ सुविचार्यकारिणः
तृतीयासुविचार्यकारिणा सुविचार्यकारिभ्याम् सुविचार्यकारिभिः
चतुर्थीसुविचार्यकारिणे सुविचार्यकारिभ्याम् सुविचार्यकारिभ्यः
पञ्चमीसुविचार्यकारिणः सुविचार्यकारिभ्याम् सुविचार्यकारिभ्यः
षष्ठीसुविचार्यकारिणः सुविचार्यकारिणोः सुविचार्यकारिणाम्
सप्तमीसुविचार्यकारिणि सुविचार्यकारिणोः सुविचार्यकारिषु

समास सुविचार्यकारि

अव्यय ॰सुविचार्यकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria