Declension table of ?suvicāryakāriṇī

Deva

FeminineSingularDualPlural
Nominativesuvicāryakāriṇī suvicāryakāriṇyau suvicāryakāriṇyaḥ
Vocativesuvicāryakāriṇi suvicāryakāriṇyau suvicāryakāriṇyaḥ
Accusativesuvicāryakāriṇīm suvicāryakāriṇyau suvicāryakāriṇīḥ
Instrumentalsuvicāryakāriṇyā suvicāryakāriṇībhyām suvicāryakāriṇībhiḥ
Dativesuvicāryakāriṇyai suvicāryakāriṇībhyām suvicāryakāriṇībhyaḥ
Ablativesuvicāryakāriṇyāḥ suvicāryakāriṇībhyām suvicāryakāriṇībhyaḥ
Genitivesuvicāryakāriṇyāḥ suvicāryakāriṇyoḥ suvicāryakāriṇīnām
Locativesuvicāryakāriṇyām suvicāryakāriṇyoḥ suvicāryakāriṇīṣu

Compound suvicāryakāriṇi - suvicāryakāriṇī -

Adverb -suvicāryakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria