Declension table of ?suvibhaktagātra

Deva

NeuterSingularDualPlural
Nominativesuvibhaktagātram suvibhaktagātre suvibhaktagātrāṇi
Vocativesuvibhaktagātra suvibhaktagātre suvibhaktagātrāṇi
Accusativesuvibhaktagātram suvibhaktagātre suvibhaktagātrāṇi
Instrumentalsuvibhaktagātreṇa suvibhaktagātrābhyām suvibhaktagātraiḥ
Dativesuvibhaktagātrāya suvibhaktagātrābhyām suvibhaktagātrebhyaḥ
Ablativesuvibhaktagātrāt suvibhaktagātrābhyām suvibhaktagātrebhyaḥ
Genitivesuvibhaktagātrasya suvibhaktagātrayoḥ suvibhaktagātrāṇām
Locativesuvibhaktagātre suvibhaktagātrayoḥ suvibhaktagātreṣu

Compound suvibhaktagātra -

Adverb -suvibhaktagātram -suvibhaktagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria