Declension table of ?suvibhāta

Deva

NeuterSingularDualPlural
Nominativesuvibhātam suvibhāte suvibhātāni
Vocativesuvibhāta suvibhāte suvibhātāni
Accusativesuvibhātam suvibhāte suvibhātāni
Instrumentalsuvibhātena suvibhātābhyām suvibhātaiḥ
Dativesuvibhātāya suvibhātābhyām suvibhātebhyaḥ
Ablativesuvibhātāt suvibhātābhyām suvibhātebhyaḥ
Genitivesuvibhātasya suvibhātayoḥ suvibhātānām
Locativesuvibhāte suvibhātayoḥ suvibhāteṣu

Compound suvibhāta -

Adverb -suvibhātam -suvibhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria